-
मेखला-वाहकः का अस्ति तथा च कथं कार्यं करोति ?
मेखला-वाहकः एकः सामग्री-सञ्चालन-प्रणाली अस्ति, या लघु-अथवा दीर्घ-दूरेषु मालस्य वा थोक-सामग्रीणां वा परिवहनार्थं निरन्तर-मेखला-उपयोगं करोति । इदं चुलिनां तथा मोटरयुक्तस्य चालनस्य उपयोगेन कार्यं करोति यत् मेखलां इडलर अथवा रोलरस्य श्रृङ्खलायाः सह मेखलां चालयितुं शक्नोति, येन कुशलं सुचारुं च परिवहनं सुनिश्चितं भवति
-
कन्वेयर मेखला तथा मेखला कन्वेयर इत्येतयोः मध्ये किं भेदः अस्ति ?
वाहकमेखला लचीला रबरः अथवा कृत्रिममेखला अस्ति या सामग्रीं वहति, यदा तु मेखलावाहकः सम्पूर्णं प्रणालीं निर्दिशति, यस्मिन् मेखला, फ्रेम, इडलर, पुले, ड्राइव् तन्त्रं च समाविष्टम् अस्ति मूलतः, कन्वेयर मेखला मेखला कन्वेयर का केवल एक आलोचनात्मक भाग है।
-
कन्वेयर इडलरस्य कार्यं किम् ?
कन्वेयर इडलरः मेखलाया: समर्थनार्थं कन्वेयर-चतुष्कोणेन सह रोलर-स्थापनं करोति, सामग्रीं च वह्यते । ते घर्षणं न्यूनीकुर्वन्ति, मेखलासंरेखणं निर्वाहयन्ति, सुचारुसञ्चालनं च सुनिश्चितं कुर्वन्ति। तत्र भिन्नाः प्रकाराः सन्ति, यथा इडलरं वहन्, पुनरागमनं निष्क्रियं, तथा च प्रभावप्रकाशकं, प्रत्येकं विशिष्टं प्रयोजनं कार्यं करोति ।
-
कन्वेयर-पुलिसाः कन्वेयर-प्रणाल्यां किमर्थं महत्त्वपूर्णाः सन्ति ?
कन्वेयर चरखीः मेखलां चालयितुं, तस्य दिशां परिवर्तयितुं, तनावं च स्थापयितुं प्रयुक्तानां ढोलानां परिभ्रमणं कुर्वन्ति । ते मेखला-आन्दोलनस्य नियन्त्रणार्थं तथा समुचित-निरीक्षणस्य सुनिश्चित्यै महत्त्वपूर्णाः सन्ति । सामान्यप्रकारेषु ड्राइव-चुराः, पुच्छ-चालिः, बेन्ड्-पुलिः, स्नुब्-पुलिः च सन्ति ।
-
किं प्रभावः शय्या अस्ति तथा च कुत्र तस्य उपयोगः भवति ?
एकं प्रभावशय्या पतन्तसामग्रीणां प्रभावं अवशोषयितुं कन्वेयर-भार-बिन्दुषु स्थापिता समर्थन-प्रणाली अस्ति । इदं मेखलां क्षतितः रक्षणाय सहायकं भवति, स्पिलेजं न्यूनीकरोति, उच्च-प्रभावक्षेत्रेषु तनावस्य धारणस्य च न्यूनीकरणेन मेखलाजीवनं विस्तारयति