एकः कन्वेयर-चालिः एकः अत्यावश्यकः यांत्रिकः घटकः अस्ति यः कन्वेयर-मेखला-प्रणालीषु उपयुज्यते, पुनर्निर्देशन-करणाय, मेखलाया: गतिं समर्थयितुं च । यह सामान्यतः एक लशाक के साथ संलग्न एक बेलनाकार ढोल होता है और कन्वेयर के दोनों अन्त पर आरूढित किया जाता है। विभिन्न उद्योगेषु सामग्री-नियन्त्रण-प्रणालीनां सुचारु-कुशल-नियन्त्रित-सञ्चालनस्य सुनिश्चित्यै कन्वेयर-चतुराणि महत्त्वपूर्णानि सन्ति यथा खनन-निर्माणं, निर्माणं, निर्माणं, रसद-व्यवस्थापनं च।
कन्वेयर-चुलियाः अनेकाः प्रकाराः सन्ति, प्रत्येकं विशिष्टं कार्यं सेवते । ड्राइव चरखी मोटर द्वारा संचालितः भवति तथा च कन्वेयर मेखला अग्रे प्रेरयितुं उत्तरदायी भवति। पुच्छस्य चरखी वाहकस्य अन्ते स्थिता अस्ति तथा च मेखलायां समुचितं तनावं स्थापयितुं साहाय्यं करोति । बेन्ड् चुलिस् तथा स्नुब् चरखयोः उपयोगः मेखलायाः दिशां परिवर्तयितुं तथा च मेखलाया: ड्राइवस्य च चरखले च सम्पर्कक्षेत्रं वर्धयितुं भवति, कर्षणं सुधरति तथा च स्खलनं न्यूनीकर्तुं शक्यते
कन्वेयर चरखी सामान्यतः उच्च-बल-इस्पातस्य निर्मिताः भवन्ति तथा च घर्षणं वर्धयितुं प्रतिरोधं च वर्धयितुं रबर-लैग-द्वारा लेपिताः भवितुम् अर्हन्ति ते विभिन्नेषु व्यासेषु, मुखविस्तारेषु च उपलभ्यन्ते येन भिन्न-भिन्न-वाहक-आकारस्य क्षमतायाः च अनुकूलता भवति ।
मेखलायाः समर्थनं मार्गदर्शनं च कृत्वा, कन्वेयर-चुरीः स्थिर-विश्वसनीय-सञ्चालने योगदानं ददति, येन डाउनटाइम् तथा रखरखाव-व्ययः न्यूनीकरोति । सम्यक् चयनिताः स्थापिताः च चरखाः उत्तममेखला-निरीक्षणं, दीर्घ-मेखला-जीवनं, समग्र-सुधार-प्रणाली-प्रदर्शनं च सुनिश्चितं कुर्वन्ति ।
Scribe Newslett .