भिन्न-भिन्न-उद्योगानाम् अनुप्रयोगानाञ्च अनुकूलतायै कन्वेयर-मेखलाः विविध-प्रकारेषु आगच्छन्ति । त्रयः सामान्याः प्रकाराः सपाटमेखलवाहकाः, मॉड्यूलरमेखलावाहकाः, क्लीटेड् मेखलावाहकाः च सन्ति । प्रत्येकं प्रकारं विशिष्टानां संचालन-आवश्यकतानां पूर्तये निर्मितं भवति, भौतिक-परिवहनस्य, स्थायित्वस्य, लचीलतायाः च दृष्ट्या अद्वितीय-लाभान् प्रदाति ।
सपाटमेखलवाहकाः सर्वाधिकं प्रयुक्तप्रकाराः सन्ति । तेषु रबर-पटेन, कृत्रिमसामग्रीभिः वा निर्मितं निरन्तरं समतलपृष्ठं दृश्यते । एतानि मेखलानि निर्माणे, पॅकेजिंग्, रसद-वातावरणेषु च प्रकाशं प्रति प्रकाशं प्रति प्रकाशं प्रति परिवहनार्थं आदर्शाः सन्ति । ते सुचारु-शान्त-सञ्चालनं प्रददति, क्षैतिज-प्रवण-स्थानेषु च उपयोक्तुं शक्यन्ते ।
मॉड्यूलर बेल्ट कन्वेयर प्लास्टिक खण्डों के साथ इंटरलॉकिंग प्लास्टिक खण्डों के लिए बनाते हैं, जिससे आसान प्रतिस्थापन एवं अनुकूलन की अनुमति देता है। ते अत्यन्तं टिकाऊ तथा च प्रक्षालन-अथवा स्वच्छता-आवश्यकता-अनुप्रयोगानाम् कृते उपयुक्ताः सन्ति, यथा खाद्य-प्रक्रिया, औषध-विज्ञानं च। एतानि मेखलानि वक्राणां परितः कार्यं कर्तुं शक्नुवन्ति तथा च विविधानि उत्पाद-आकाराः आकाराः च सम्भालितुं शक्नुवन्ति ।
क्लीटेड् बेल्ट कन्वेयर ऊर्ध्वाधर क्लीट् अथवा पसरी के दर्शाते हैं जो प्रवत या पतन परिवहन के दौरान सामग्री स्थान रखने में सहायक होती है। एते धान्य-चूर्ण-लघुभागादि-बल्क-सामग्री-चलनार्थम् आदर्शाः सन्ति । क्लीट् स्खलनं निवारयति तथा च नियन्त्रित-कुशल-प्रवाहं सुनिश्चितं करोति ।
दक्षिण-वाहक-मेखला-प्रकारस्य चयनं कृत्वा उत्पादस्य, आवश्यक-वेगस्य, पर्यावरण-स्थितीनां च उपरि निर्भरं भवति । प्रत्येकं मेखलाप्रकारः विशिष्टानि विशेषतानि प्रदाति ये उत्पादकतायां, सुरक्षा, समग्रप्रणालीदक्षतायां च सुधारं कर्तुं साहाय्यं कुर्वन्ति ।
Scribe Newslett .