वाहकाः सामग्रीसञ्चालनप्रणालीषु आवश्यकसाधनाः सन्ति, ये विभिन्नेषु उद्योगेषु उत्पादानाम् कुशलतया परिवहनार्थं उपयुज्यन्ते । त्रयः सामान्याः वाहकाः मेखला-वाहकाः, रोलर-वाहकाः, श्रृङ्खला-वाहकाः च सन्ति । प्रत्येकं प्रकारं विशिष्टप्रयोजनानि सेवते तथा च सामग्री, अनुप्रयोग, पर्यावरणीय परिस्थितिः च आधारीकृत्य चयनितं भवति ।
बेल्ट कन्वेयर सर्वाधिकं प्रयुक्तः प्रकारः अस्ति । तेषु रबर-पीवीसी-इत्यादिभिः कृत्य-सेंथेटिक-सामग्रीभिः निर्मितं निरन्तरं मेखलं भवति, यत् चरखी-उपरि प्रसारितं, मोटर-द्वारा चालितं च भवति । लघु-दीर्घ-दूरेषु प्रकाशं प्रति प्रकाशं यावत् मेखला-वाहकाः आदर्शाः सन्ति । ते सुचारु-शान्त-सञ्चालनं प्रददति, येन ते पॅकेजिंग्, गोदाम-कृषिः, खाद्य-प्रक्रियाकरणम् इत्यादीनां उद्योगानां कृते उपयुक्ताः भवन्ति ।
रोलर-वाहकाः वस्तूनि चालयितुं बेलनाकार-रोलर्-इत्यस्य श्रृङ्खलायाः उपयोगं कुर्वन्ति । एते गुरुत्वाकर्षण-सञ्चालिताः वा मोटर-प्रेरिताः वा भवितुम् अर्हन्ति, ते च सपाट-तल-वस्तूनाम् परिवहनार्थं आदर्शाः सन्ति यथा बक्सा, पॅलेट्, टोट्स् च वितरणकेन्द्रेषु, विधानसभारेखासु, क्रमाङ्कनप्रणालीषु च रोलर-वाहकानां उपयोगः तेषां सरलतायाः, न्यून-रक्षणस्य, अनुकूलता-क्षमतायाः च कारणेन भवति
श्रृङ्खलावाहकाः भारीभारं वहितुं श्रृङ्खलानां उपयोगं कुर्वन्ति, येन ते कठोरवातावरणस्य, भारी-कर्तव्य-अनुप्रयोगानाम् च कृते आदर्शं भवन्ति यथा वाहन-इस्पात-औद्योगिक-निर्माणम् श्रृङ्खला सकारात्मकं चालनं प्रदाति, कठिनपरिस्थितौ अपि सुसंगतं गतिं सुनिश्चितं करोति।
प्रत्येकं कन्वेयर-प्रकारः अद्वितीय-लाभान् प्रदाति, तथा च समीचीनः विकल्पः विशिष्ट-सञ्चालनस्य भार-वेग-दिशा-अन्तरिक्ष-आवश्यकतानां उपरि निर्भरं करोति
Scribe Newslett .