एकः सुरङ्ग-वाहकः एकः विशेषः प्रकारः कन्वेयर-प्रणाली अस्ति, यत् सुरङ्गाः, खानिः, अथवा परिवेष्टित-औद्योगिक-सुविधाः इत्यादिभिः सीमित-अथवा-भूमिगत-स्थानैः सामग्रीनां परिवहनार्थं निर्मितं विशेष-प्रकारस्य कन्वेयर-प्रणाली अस्ति इट इंजीनियरिंग तो ठीक रूप से बल्क सामग्री या पैकेजिंग मालों को तंग और प्रायः चुनौतीपूर्ण वातावरण के भीतर विस्तारित दूरी के साथ पैकेड मालों को स्थानांतरित करना जाता है जहाँ अंतरिक्ष सीमित होता है।
सुरङ्ग-वाहकाः सामान्यतया रोलर-द्वारा समर्थिताः भारी-कर्तव्य-वाहक-मेखलाः भवन्ति तथा च गियरबॉक्सैः सह मोटरैः चालिताः भवन्ति । प्रणाली संकीर्णसुरङ्गानाम् अथवा मार्गस्य अन्तः उपयुक्तं कर्तुं निर्मितवती अस्ति तथा च वक्रतां, प्रवणतां, सटीकतया च क्षयः कर्तुं शक्नोति । एते वाहकाः कठोरस्थितेः सहितुं निर्मिताः भवन्ति, यत्र धूलिः, आर्द्रता, तथा च भूमिगतरूपेण अथवा परिवेष्टितवातावरणेषु सामान्यतापमानस्य विविधताः सन्ति
सुरङ्ग-वाहकानां एकः प्रमुखः लाभः अस्ति तेषां क्षमता अस्ति यत् तेषां क्षमता अस्ति यत्र यत्र ट्रक-अथवा मैनुअल्-नियन्त्रणम् इत्यादीनां पारम्परिक-विधिः अव्यावहारिकः अथवा असुरक्षितः भवति ते भौतिक-नियन्त्रण-समयस्य श्रम-व्ययस्य च न्यूनीकरणेन परिचालन-दक्षतां सुधरयन्ति, तथा च यातायातस्य न्यूनीकरणेन तथा च खतरनाक-स्थितिषु संपर्कं कृत्वा कार्य-स्थल-सुरक्षां वर्धयन्ति
खनन-सञ्चालनेषु सुरङ्ग-वाहकानाम् अत्यधिकं उपयोगः भवति, येन अयस्क-अङ्गार-आदि-खनिज-पदार्थाः निष्कासन-बिन्दुतः प्रसंस्करण-संस्थान-पर्यन्तं परिवहनार्थं भवन्ति ते निर्माण-अन्तर्निर्मित-प्रकल्पेषु अपि नियोजिताः सन्ति यत्र भूमिगत-मार्गैः सामग्रीः अवश्यं गन्तव्यानि सन्ति ।
उन्नतनियन्त्रणप्रणालीभिः सुसज्जिताः सुरङ्गवाहकाः न्यूनतम-रक्षणेन सह विश्वसनीयं सटीकं च संचालनं प्रददति । सारांशतः, एकः सुरङ्गवाहकः एकः टिकाबलः, कुशलः, तथा च अन्तरिक्ष-बचत-समाधानः अस्ति यत् बल्क-सामग्री-सञ्चालनार्थं सीमित-भूमिगत-वातावरणेषु, सुरक्षित-सतत-औद्योगिक-सञ्चालनयोः समर्थनं करोति
Scribe Newslett .